Declension table of ?śrutimṛgya

Deva

NeuterSingularDualPlural
Nominativeśrutimṛgyam śrutimṛgye śrutimṛgyāṇi
Vocativeśrutimṛgya śrutimṛgye śrutimṛgyāṇi
Accusativeśrutimṛgyam śrutimṛgye śrutimṛgyāṇi
Instrumentalśrutimṛgyeṇa śrutimṛgyābhyām śrutimṛgyaiḥ
Dativeśrutimṛgyāya śrutimṛgyābhyām śrutimṛgyebhyaḥ
Ablativeśrutimṛgyāt śrutimṛgyābhyām śrutimṛgyebhyaḥ
Genitiveśrutimṛgyasya śrutimṛgyayoḥ śrutimṛgyāṇām
Locativeśrutimṛgye śrutimṛgyayoḥ śrutimṛgyeṣu

Compound śrutimṛgya -

Adverb -śrutimṛgyam -śrutimṛgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria