Declension table of ?śrutikathitā

Deva

FeminineSingularDualPlural
Nominativeśrutikathitā śrutikathite śrutikathitāḥ
Vocativeśrutikathite śrutikathite śrutikathitāḥ
Accusativeśrutikathitām śrutikathite śrutikathitāḥ
Instrumentalśrutikathitayā śrutikathitābhyām śrutikathitābhiḥ
Dativeśrutikathitāyai śrutikathitābhyām śrutikathitābhyaḥ
Ablativeśrutikathitāyāḥ śrutikathitābhyām śrutikathitābhyaḥ
Genitiveśrutikathitāyāḥ śrutikathitayoḥ śrutikathitānām
Locativeśrutikathitāyām śrutikathitayoḥ śrutikathitāsu

Adverb -śrutikathitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria