Declension table of ?śrutaśrī

Deva

MasculineSingularDualPlural
Nominativeśrutaśrīḥ śrutaśriyau śrutaśriyaḥ
Vocativeśrutaśrīḥ śrutaśriyau śrutaśriyaḥ
Accusativeśrutaśriyam śrutaśriyau śrutaśriyaḥ
Instrumentalśrutaśriyā śrutaśrībhyām śrutaśrībhiḥ
Dativeśrutaśriye śrutaśrībhyām śrutaśrībhyaḥ
Ablativeśrutaśriyaḥ śrutaśrībhyām śrutaśrībhyaḥ
Genitiveśrutaśriyaḥ śrutaśriyoḥ śrutaśriyām
Locativeśrutaśriyi śrutaśriyoḥ śrutaśrīṣu

Compound śrutaśrī -

Adverb -śrutaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria