Declension table of ?śrutaśīlopasampannā

Deva

FeminineSingularDualPlural
Nominativeśrutaśīlopasampannā śrutaśīlopasampanne śrutaśīlopasampannāḥ
Vocativeśrutaśīlopasampanne śrutaśīlopasampanne śrutaśīlopasampannāḥ
Accusativeśrutaśīlopasampannām śrutaśīlopasampanne śrutaśīlopasampannāḥ
Instrumentalśrutaśīlopasampannayā śrutaśīlopasampannābhyām śrutaśīlopasampannābhiḥ
Dativeśrutaśīlopasampannāyai śrutaśīlopasampannābhyām śrutaśīlopasampannābhyaḥ
Ablativeśrutaśīlopasampannāyāḥ śrutaśīlopasampannābhyām śrutaśīlopasampannābhyaḥ
Genitiveśrutaśīlopasampannāyāḥ śrutaśīlopasampannayoḥ śrutaśīlopasampannānām
Locativeśrutaśīlopasampannāyām śrutaśīlopasampannayoḥ śrutaśīlopasampannāsu

Adverb -śrutaśīlopasampannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria