Declension table of ?śrutaśīlopasampanna

Deva

MasculineSingularDualPlural
Nominativeśrutaśīlopasampannaḥ śrutaśīlopasampannau śrutaśīlopasampannāḥ
Vocativeśrutaśīlopasampanna śrutaśīlopasampannau śrutaśīlopasampannāḥ
Accusativeśrutaśīlopasampannam śrutaśīlopasampannau śrutaśīlopasampannān
Instrumentalśrutaśīlopasampannena śrutaśīlopasampannābhyām śrutaśīlopasampannaiḥ śrutaśīlopasampannebhiḥ
Dativeśrutaśīlopasampannāya śrutaśīlopasampannābhyām śrutaśīlopasampannebhyaḥ
Ablativeśrutaśīlopasampannāt śrutaśīlopasampannābhyām śrutaśīlopasampannebhyaḥ
Genitiveśrutaśīlopasampannasya śrutaśīlopasampannayoḥ śrutaśīlopasampannānām
Locativeśrutaśīlopasampanne śrutaśīlopasampannayoḥ śrutaśīlopasampanneṣu

Compound śrutaśīlopasampanna -

Adverb -śrutaśīlopasampannam -śrutaśīlopasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria