Declension table of ?śrutaśīla

Deva

NeuterSingularDualPlural
Nominativeśrutaśīlam śrutaśīle śrutaśīlāni
Vocativeśrutaśīla śrutaśīle śrutaśīlāni
Accusativeśrutaśīlam śrutaśīle śrutaśīlāni
Instrumentalśrutaśīlena śrutaśīlābhyām śrutaśīlaiḥ
Dativeśrutaśīlāya śrutaśīlābhyām śrutaśīlebhyaḥ
Ablativeśrutaśīlāt śrutaśīlābhyām śrutaśīlebhyaḥ
Genitiveśrutaśīlasya śrutaśīlayoḥ śrutaśīlānām
Locativeśrutaśīle śrutaśīlayoḥ śrutaśīleṣu

Compound śrutaśīla -

Adverb -śrutaśīlam -śrutaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria