Declension table of ?śrutaśālin

Deva

MasculineSingularDualPlural
Nominativeśrutaśālī śrutaśālinau śrutaśālinaḥ
Vocativeśrutaśālin śrutaśālinau śrutaśālinaḥ
Accusativeśrutaśālinam śrutaśālinau śrutaśālinaḥ
Instrumentalśrutaśālinā śrutaśālibhyām śrutaśālibhiḥ
Dativeśrutaśāline śrutaśālibhyām śrutaśālibhyaḥ
Ablativeśrutaśālinaḥ śrutaśālibhyām śrutaśālibhyaḥ
Genitiveśrutaśālinaḥ śrutaśālinoḥ śrutaśālinām
Locativeśrutaśālini śrutaśālinoḥ śrutaśāliṣu

Compound śrutaśāli -

Adverb -śrutaśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria