Declension table of ?śrutavid

Deva

MasculineSingularDualPlural
Nominativeśrutavit śrutavidau śrutavidaḥ
Vocativeśrutavit śrutavidau śrutavidaḥ
Accusativeśrutavidam śrutavidau śrutavidaḥ
Instrumentalśrutavidā śrutavidbhyām śrutavidbhiḥ
Dativeśrutavide śrutavidbhyām śrutavidbhyaḥ
Ablativeśrutavidaḥ śrutavidbhyām śrutavidbhyaḥ
Genitiveśrutavidaḥ śrutavidoḥ śrutavidām
Locativeśrutavidi śrutavidoḥ śrutavitsu

Compound śrutavit -

Adverb -śrutavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria