Declension table of ?śrutavṛttāḍhya

Deva

NeuterSingularDualPlural
Nominativeśrutavṛttāḍhyam śrutavṛttāḍhye śrutavṛttāḍhyāni
Vocativeśrutavṛttāḍhya śrutavṛttāḍhye śrutavṛttāḍhyāni
Accusativeśrutavṛttāḍhyam śrutavṛttāḍhye śrutavṛttāḍhyāni
Instrumentalśrutavṛttāḍhyena śrutavṛttāḍhyābhyām śrutavṛttāḍhyaiḥ
Dativeśrutavṛttāḍhyāya śrutavṛttāḍhyābhyām śrutavṛttāḍhyebhyaḥ
Ablativeśrutavṛttāḍhyāt śrutavṛttāḍhyābhyām śrutavṛttāḍhyebhyaḥ
Genitiveśrutavṛttāḍhyasya śrutavṛttāḍhyayoḥ śrutavṛttāḍhyānām
Locativeśrutavṛttāḍhye śrutavṛttāḍhyayoḥ śrutavṛttāḍhyeṣu

Compound śrutavṛttāḍhya -

Adverb -śrutavṛttāḍhyam -śrutavṛttāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria