Declension table of ?śrutapūrvā

Deva

FeminineSingularDualPlural
Nominativeśrutapūrvā śrutapūrve śrutapūrvāḥ
Vocativeśrutapūrve śrutapūrve śrutapūrvāḥ
Accusativeśrutapūrvām śrutapūrve śrutapūrvāḥ
Instrumentalśrutapūrvayā śrutapūrvābhyām śrutapūrvābhiḥ
Dativeśrutapūrvāyai śrutapūrvābhyām śrutapūrvābhyaḥ
Ablativeśrutapūrvāyāḥ śrutapūrvābhyām śrutapūrvābhyaḥ
Genitiveśrutapūrvāyāḥ śrutapūrvayoḥ śrutapūrvāṇām
Locativeśrutapūrvāyām śrutapūrvayoḥ śrutapūrvāsu

Adverb -śrutapūrvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria