Declension table of ?śrutaprakāśikācāryakṛtarahasyatraya

Deva

NeuterSingularDualPlural
Nominativeśrutaprakāśikācāryakṛtarahasyatrayam śrutaprakāśikācāryakṛtarahasyatraye śrutaprakāśikācāryakṛtarahasyatrayāṇi
Vocativeśrutaprakāśikācāryakṛtarahasyatraya śrutaprakāśikācāryakṛtarahasyatraye śrutaprakāśikācāryakṛtarahasyatrayāṇi
Accusativeśrutaprakāśikācāryakṛtarahasyatrayam śrutaprakāśikācāryakṛtarahasyatraye śrutaprakāśikācāryakṛtarahasyatrayāṇi
Instrumentalśrutaprakāśikācāryakṛtarahasyatrayeṇa śrutaprakāśikācāryakṛtarahasyatrayābhyām śrutaprakāśikācāryakṛtarahasyatrayaiḥ
Dativeśrutaprakāśikācāryakṛtarahasyatrayāya śrutaprakāśikācāryakṛtarahasyatrayābhyām śrutaprakāśikācāryakṛtarahasyatrayebhyaḥ
Ablativeśrutaprakāśikācāryakṛtarahasyatrayāt śrutaprakāśikācāryakṛtarahasyatrayābhyām śrutaprakāśikācāryakṛtarahasyatrayebhyaḥ
Genitiveśrutaprakāśikācāryakṛtarahasyatrayasya śrutaprakāśikācāryakṛtarahasyatrayayoḥ śrutaprakāśikācāryakṛtarahasyatrayāṇām
Locativeśrutaprakāśikācāryakṛtarahasyatraye śrutaprakāśikācāryakṛtarahasyatrayayoḥ śrutaprakāśikācāryakṛtarahasyatrayeṣu

Compound śrutaprakāśikācāryakṛtarahasyatraya -

Adverb -śrutaprakāśikācāryakṛtarahasyatrayam -śrutaprakāśikācāryakṛtarahasyatrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria