Declension table of ?śrutakāma

Deva

MasculineSingularDualPlural
Nominativeśrutakāmaḥ śrutakāmau śrutakāmāḥ
Vocativeśrutakāma śrutakāmau śrutakāmāḥ
Accusativeśrutakāmam śrutakāmau śrutakāmān
Instrumentalśrutakāmena śrutakāmābhyām śrutakāmaiḥ śrutakāmebhiḥ
Dativeśrutakāmāya śrutakāmābhyām śrutakāmebhyaḥ
Ablativeśrutakāmāt śrutakāmābhyām śrutakāmebhyaḥ
Genitiveśrutakāmasya śrutakāmayoḥ śrutakāmānām
Locativeśrutakāme śrutakāmayoḥ śrutakāmeṣu

Compound śrutakāma -

Adverb -śrutakāmam -śrutakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria