Declension table of ?śrutagraha

Deva

MasculineSingularDualPlural
Nominativeśrutagrahaḥ śrutagrahau śrutagrahāḥ
Vocativeśrutagraha śrutagrahau śrutagrahāḥ
Accusativeśrutagraham śrutagrahau śrutagrahān
Instrumentalśrutagraheṇa śrutagrahābhyām śrutagrahaiḥ śrutagrahebhiḥ
Dativeśrutagrahāya śrutagrahābhyām śrutagrahebhyaḥ
Ablativeśrutagrahāt śrutagrahābhyām śrutagrahebhyaḥ
Genitiveśrutagrahasya śrutagrahayoḥ śrutagrahāṇām
Locativeśrutagrahe śrutagrahayoḥ śrutagraheṣu

Compound śrutagraha -

Adverb -śrutagraham -śrutagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria