Declension table of ?śrutadīpa

Deva

MasculineSingularDualPlural
Nominativeśrutadīpaḥ śrutadīpau śrutadīpāḥ
Vocativeśrutadīpa śrutadīpau śrutadīpāḥ
Accusativeśrutadīpam śrutadīpau śrutadīpān
Instrumentalśrutadīpena śrutadīpābhyām śrutadīpaiḥ śrutadīpebhiḥ
Dativeśrutadīpāya śrutadīpābhyām śrutadīpebhyaḥ
Ablativeśrutadīpāt śrutadīpābhyām śrutadīpebhyaḥ
Genitiveśrutadīpasya śrutadīpayoḥ śrutadīpānām
Locativeśrutadīpe śrutadīpayoḥ śrutadīpeṣu

Compound śrutadīpa -

Adverb -śrutadīpam -śrutadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria