Declension table of ?śrutāyus

Deva

MasculineSingularDualPlural
Nominativeśrutāyuḥ śrutāyuṣau śrutāyuṣaḥ
Vocativeśrutāyuḥ śrutāyuṣau śrutāyuṣaḥ
Accusativeśrutāyuṣam śrutāyuṣau śrutāyuṣaḥ
Instrumentalśrutāyuṣā śrutāyurbhyām śrutāyurbhiḥ
Dativeśrutāyuṣe śrutāyurbhyām śrutāyurbhyaḥ
Ablativeśrutāyuṣaḥ śrutāyurbhyām śrutāyurbhyaḥ
Genitiveśrutāyuṣaḥ śrutāyuṣoḥ śrutāyuṣām
Locativeśrutāyuṣi śrutāyuṣoḥ śrutāyuḥṣu

Compound śrutāyus -

Adverb -śrutāyus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria