Declension table of ?śrutānta

Deva

MasculineSingularDualPlural
Nominativeśrutāntaḥ śrutāntau śrutāntāḥ
Vocativeśrutānta śrutāntau śrutāntāḥ
Accusativeśrutāntam śrutāntau śrutāntān
Instrumentalśrutāntena śrutāntābhyām śrutāntaiḥ śrutāntebhiḥ
Dativeśrutāntāya śrutāntābhyām śrutāntebhyaḥ
Ablativeśrutāntāt śrutāntābhyām śrutāntebhyaḥ
Genitiveśrutāntasya śrutāntayoḥ śrutāntānām
Locativeśrutānte śrutāntayoḥ śrutānteṣu

Compound śrutānta -

Adverb -śrutāntam -śrutāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria