Declension table of ?śrutādhyayanasampannā

Deva

FeminineSingularDualPlural
Nominativeśrutādhyayanasampannā śrutādhyayanasampanne śrutādhyayanasampannāḥ
Vocativeśrutādhyayanasampanne śrutādhyayanasampanne śrutādhyayanasampannāḥ
Accusativeśrutādhyayanasampannām śrutādhyayanasampanne śrutādhyayanasampannāḥ
Instrumentalśrutādhyayanasampannayā śrutādhyayanasampannābhyām śrutādhyayanasampannābhiḥ
Dativeśrutādhyayanasampannāyai śrutādhyayanasampannābhyām śrutādhyayanasampannābhyaḥ
Ablativeśrutādhyayanasampannāyāḥ śrutādhyayanasampannābhyām śrutādhyayanasampannābhyaḥ
Genitiveśrutādhyayanasampannāyāḥ śrutādhyayanasampannayoḥ śrutādhyayanasampannānām
Locativeśrutādhyayanasampannāyām śrutādhyayanasampannayoḥ śrutādhyayanasampannāsu

Adverb -śrutādhyayanasampannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria