Declension table of ?śruta_ṛṣi

Deva

NeuterSingularDualPlural
Nominativeśruta_ṛṣi śruta_ṛṣiṇī śruta_ṛṣīṇi
Vocativeśruta_ṛṣi śruta_ṛṣiṇī śruta_ṛṣīṇi
Accusativeśruta_ṛṣi śruta_ṛṣiṇī śruta_ṛṣīṇi
Instrumentalśruta_ṛṣiṇā śruta_ṛṣibhyām śruta_ṛṣibhiḥ
Dativeśruta_ṛṣiṇe śruta_ṛṣibhyām śruta_ṛṣibhyaḥ
Ablativeśruta_ṛṣiṇaḥ śruta_ṛṣibhyām śruta_ṛṣibhyaḥ
Genitiveśruta_ṛṣiṇaḥ śruta_ṛṣiṇoḥ śruta_ṛṣīṇām
Locativeśruta_ṛṣiṇi śruta_ṛṣiṇoḥ śruta_ṛṣiṣu

Compound śruta_ṛṣi -

Adverb -śruta_ṛṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria