Declension table of ?śrudhīya

Deva

NeuterSingularDualPlural
Nominativeśrudhīyam śrudhīye śrudhīyāni
Vocativeśrudhīya śrudhīye śrudhīyāni
Accusativeśrudhīyam śrudhīye śrudhīyāni
Instrumentalśrudhīyena śrudhīyābhyām śrudhīyaiḥ
Dativeśrudhīyāya śrudhīyābhyām śrudhīyebhyaḥ
Ablativeśrudhīyāt śrudhīyābhyām śrudhīyebhyaḥ
Genitiveśrudhīyasya śrudhīyayoḥ śrudhīyānām
Locativeśrudhīye śrudhīyayoḥ śrudhīyeṣu

Compound śrudhīya -

Adverb -śrudhīyam -śrudhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria