Declension table of ?śruṣṭimat

Deva

NeuterSingularDualPlural
Nominativeśruṣṭimat śruṣṭimantī śruṣṭimatī śruṣṭimanti
Vocativeśruṣṭimat śruṣṭimantī śruṣṭimatī śruṣṭimanti
Accusativeśruṣṭimat śruṣṭimantī śruṣṭimatī śruṣṭimanti
Instrumentalśruṣṭimatā śruṣṭimadbhyām śruṣṭimadbhiḥ
Dativeśruṣṭimate śruṣṭimadbhyām śruṣṭimadbhyaḥ
Ablativeśruṣṭimataḥ śruṣṭimadbhyām śruṣṭimadbhyaḥ
Genitiveśruṣṭimataḥ śruṣṭimatoḥ śruṣṭimatām
Locativeśruṣṭimati śruṣṭimatoḥ śruṣṭimatsu

Adverb -śruṣṭimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria