Declension table of ?śruṣṭīvan

Deva

NeuterSingularDualPlural
Nominativeśruṣṭīva śruṣṭīvnī śruṣṭīvanī śruṣṭīvāni
Vocativeśruṣṭīvan śruṣṭīva śruṣṭīvnī śruṣṭīvanī śruṣṭīvāni
Accusativeśruṣṭīva śruṣṭīvnī śruṣṭīvanī śruṣṭīvāni
Instrumentalśruṣṭīvnā śruṣṭīvabhyām śruṣṭīvabhiḥ
Dativeśruṣṭīvne śruṣṭīvabhyām śruṣṭīvabhyaḥ
Ablativeśruṣṭīvnaḥ śruṣṭīvabhyām śruṣṭīvabhyaḥ
Genitiveśruṣṭīvnaḥ śruṣṭīvnoḥ śruṣṭīvnām
Locativeśruṣṭīvni śruṣṭīvani śruṣṭīvnoḥ śruṣṭīvasu

Compound śruṣṭīva -

Adverb -śruṣṭīva -śruṣṭīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria