Declension table of ?śruṣṭigu

Deva

MasculineSingularDualPlural
Nominativeśruṣṭiguḥ śruṣṭigū śruṣṭigavaḥ
Vocativeśruṣṭigo śruṣṭigū śruṣṭigavaḥ
Accusativeśruṣṭigum śruṣṭigū śruṣṭigūn
Instrumentalśruṣṭigunā śruṣṭigubhyām śruṣṭigubhiḥ
Dativeśruṣṭigave śruṣṭigubhyām śruṣṭigubhyaḥ
Ablativeśruṣṭigoḥ śruṣṭigubhyām śruṣṭigubhyaḥ
Genitiveśruṣṭigoḥ śruṣṭigvoḥ śruṣṭigūnām
Locativeśruṣṭigau śruṣṭigvoḥ śruṣṭiguṣu

Compound śruṣṭigu -

Adverb -śruṣṭigu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria