Declension table of ?śrotrakāntā

Deva

FeminineSingularDualPlural
Nominativeśrotrakāntā śrotrakānte śrotrakāntāḥ
Vocativeśrotrakānte śrotrakānte śrotrakāntāḥ
Accusativeśrotrakāntām śrotrakānte śrotrakāntāḥ
Instrumentalśrotrakāntayā śrotrakāntābhyām śrotrakāntābhiḥ
Dativeśrotrakāntāyai śrotrakāntābhyām śrotrakāntābhyaḥ
Ablativeśrotrakāntāyāḥ śrotrakāntābhyām śrotrakāntābhyaḥ
Genitiveśrotrakāntāyāḥ śrotrakāntayoḥ śrotrakāntānām
Locativeśrotrakāntāyām śrotrakāntayoḥ śrotrakāntāsu

Adverb -śrotrakāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria