Declension table of ?śrotrāpetā

Deva

FeminineSingularDualPlural
Nominativeśrotrāpetā śrotrāpete śrotrāpetāḥ
Vocativeśrotrāpete śrotrāpete śrotrāpetāḥ
Accusativeśrotrāpetām śrotrāpete śrotrāpetāḥ
Instrumentalśrotrāpetayā śrotrāpetābhyām śrotrāpetābhiḥ
Dativeśrotrāpetāyai śrotrāpetābhyām śrotrāpetābhyaḥ
Ablativeśrotrāpetāyāḥ śrotrāpetābhyām śrotrāpetābhyaḥ
Genitiveśrotrāpetāyāḥ śrotrāpetayoḥ śrotrāpetānām
Locativeśrotrāpetāyām śrotrāpetayoḥ śrotrāpetāsu

Adverb -śrotrāpetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria