Declension table of ?śrotrāpeta

Deva

MasculineSingularDualPlural
Nominativeśrotrāpetaḥ śrotrāpetau śrotrāpetāḥ
Vocativeśrotrāpeta śrotrāpetau śrotrāpetāḥ
Accusativeśrotrāpetam śrotrāpetau śrotrāpetān
Instrumentalśrotrāpetena śrotrāpetābhyām śrotrāpetaiḥ śrotrāpetebhiḥ
Dativeśrotrāpetāya śrotrāpetābhyām śrotrāpetebhyaḥ
Ablativeśrotrāpetāt śrotrāpetābhyām śrotrāpetebhyaḥ
Genitiveśrotrāpetasya śrotrāpetayoḥ śrotrāpetānām
Locativeśrotrāpete śrotrāpetayoḥ śrotrāpeteṣu

Compound śrotrāpeta -

Adverb -śrotrāpetam -śrotrāpetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria