Declension table of ?śroṇisūtra

Deva

NeuterSingularDualPlural
Nominativeśroṇisūtram śroṇisūtre śroṇisūtrāṇi
Vocativeśroṇisūtra śroṇisūtre śroṇisūtrāṇi
Accusativeśroṇisūtram śroṇisūtre śroṇisūtrāṇi
Instrumentalśroṇisūtreṇa śroṇisūtrābhyām śroṇisūtraiḥ
Dativeśroṇisūtrāya śroṇisūtrābhyām śroṇisūtrebhyaḥ
Ablativeśroṇisūtrāt śroṇisūtrābhyām śroṇisūtrebhyaḥ
Genitiveśroṇisūtrasya śroṇisūtrayoḥ śroṇisūtrāṇām
Locativeśroṇisūtre śroṇisūtrayoḥ śroṇisūtreṣu

Compound śroṇisūtra -

Adverb -śroṇisūtram -śroṇisūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria