Declension table of ?śrīśānta

Deva

MasculineSingularDualPlural
Nominativeśrīśāntaḥ śrīśāntau śrīśāntāḥ
Vocativeśrīśānta śrīśāntau śrīśāntāḥ
Accusativeśrīśāntam śrīśāntau śrīśāntān
Instrumentalśrīśāntena śrīśāntābhyām śrīśāntaiḥ śrīśāntebhiḥ
Dativeśrīśāntāya śrīśāntābhyām śrīśāntebhyaḥ
Ablativeśrīśāntāt śrīśāntābhyām śrīśāntebhyaḥ
Genitiveśrīśāntasya śrīśāntayoḥ śrīśāntānām
Locativeśrīśānte śrīśāntayoḥ śrīśānteṣu

Compound śrīśānta -

Adverb -śrīśāntam -śrīśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria