Declension table of ?śrīyukta

Deva

MasculineSingularDualPlural
Nominativeśrīyuktaḥ śrīyuktau śrīyuktāḥ
Vocativeśrīyukta śrīyuktau śrīyuktāḥ
Accusativeśrīyuktam śrīyuktau śrīyuktān
Instrumentalśrīyuktena śrīyuktābhyām śrīyuktaiḥ śrīyuktebhiḥ
Dativeśrīyuktāya śrīyuktābhyām śrīyuktebhyaḥ
Ablativeśrīyuktāt śrīyuktābhyām śrīyuktebhyaḥ
Genitiveśrīyuktasya śrīyuktayoḥ śrīyuktānām
Locativeśrīyukte śrīyuktayoḥ śrīyukteṣu

Compound śrīyukta -

Adverb -śrīyuktam -śrīyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria