Declension table of ?śrīyaśaskāma

Deva

MasculineSingularDualPlural
Nominativeśrīyaśaskāmaḥ śrīyaśaskāmau śrīyaśaskāmāḥ
Vocativeśrīyaśaskāma śrīyaśaskāmau śrīyaśaskāmāḥ
Accusativeśrīyaśaskāmam śrīyaśaskāmau śrīyaśaskāmān
Instrumentalśrīyaśaskāmena śrīyaśaskāmābhyām śrīyaśaskāmaiḥ śrīyaśaskāmebhiḥ
Dativeśrīyaśaskāmāya śrīyaśaskāmābhyām śrīyaśaskāmebhyaḥ
Ablativeśrīyaśaskāmāt śrīyaśaskāmābhyām śrīyaśaskāmebhyaḥ
Genitiveśrīyaśaskāmasya śrīyaśaskāmayoḥ śrīyaśaskāmānām
Locativeśrīyaśaskāme śrīyaśaskāmayoḥ śrīyaśaskāmeṣu

Compound śrīyaśaskāma -

Adverb -śrīyaśaskāmam -śrīyaśaskāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria