Declension table of ?śrīyāka

Deva

MasculineSingularDualPlural
Nominativeśrīyākaḥ śrīyākau śrīyākāḥ
Vocativeśrīyāka śrīyākau śrīyākāḥ
Accusativeśrīyākam śrīyākau śrīyākān
Instrumentalśrīyākeṇa śrīyākābhyām śrīyākaiḥ śrīyākebhiḥ
Dativeśrīyākāya śrīyākābhyām śrīyākebhyaḥ
Ablativeśrīyākāt śrīyākābhyām śrīyākebhyaḥ
Genitiveśrīyākasya śrīyākayoḥ śrīyākāṇām
Locativeśrīyāke śrīyākayoḥ śrīyākeṣu

Compound śrīyāka -

Adverb -śrīyākam -śrīyākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria