Declension table of ?śrīviśāla

Deva

MasculineSingularDualPlural
Nominativeśrīviśālaḥ śrīviśālau śrīviśālāḥ
Vocativeśrīviśāla śrīviśālau śrīviśālāḥ
Accusativeśrīviśālam śrīviśālau śrīviśālān
Instrumentalśrīviśālena śrīviśālābhyām śrīviśālaiḥ śrīviśālebhiḥ
Dativeśrīviśālāya śrīviśālābhyām śrīviśālebhyaḥ
Ablativeśrīviśālāt śrīviśālābhyām śrīviśālebhyaḥ
Genitiveśrīviśālasya śrīviśālayoḥ śrīviśālānām
Locativeśrīviśāle śrīviśālayoḥ śrīviśāleṣu

Compound śrīviśāla -

Adverb -śrīviśālam -śrīviśālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria