Declension table of ?śrīvidyāviṣaya

Deva

MasculineSingularDualPlural
Nominativeśrīvidyāviṣayaḥ śrīvidyāviṣayau śrīvidyāviṣayāḥ
Vocativeśrīvidyāviṣaya śrīvidyāviṣayau śrīvidyāviṣayāḥ
Accusativeśrīvidyāviṣayam śrīvidyāviṣayau śrīvidyāviṣayān
Instrumentalśrīvidyāviṣayeṇa śrīvidyāviṣayābhyām śrīvidyāviṣayaiḥ śrīvidyāviṣayebhiḥ
Dativeśrīvidyāviṣayāya śrīvidyāviṣayābhyām śrīvidyāviṣayebhyaḥ
Ablativeśrīvidyāviṣayāt śrīvidyāviṣayābhyām śrīvidyāviṣayebhyaḥ
Genitiveśrīvidyāviṣayasya śrīvidyāviṣayayoḥ śrīvidyāviṣayāṇām
Locativeśrīvidyāviṣaye śrīvidyāviṣayayoḥ śrīvidyāviṣayeṣu

Compound śrīvidyāviṣaya -

Adverb -śrīvidyāviṣayam -śrīvidyāviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria