Declension table of ?śrīvatsabhṛt

Deva

MasculineSingularDualPlural
Nominativeśrīvatsabhṛt śrīvatsabhṛtau śrīvatsabhṛtaḥ
Vocativeśrīvatsabhṛt śrīvatsabhṛtau śrīvatsabhṛtaḥ
Accusativeśrīvatsabhṛtam śrīvatsabhṛtau śrīvatsabhṛtaḥ
Instrumentalśrīvatsabhṛtā śrīvatsabhṛdbhyām śrīvatsabhṛdbhiḥ
Dativeśrīvatsabhṛte śrīvatsabhṛdbhyām śrīvatsabhṛdbhyaḥ
Ablativeśrīvatsabhṛtaḥ śrīvatsabhṛdbhyām śrīvatsabhṛdbhyaḥ
Genitiveśrīvatsabhṛtaḥ śrīvatsabhṛtoḥ śrīvatsabhṛtām
Locativeśrīvatsabhṛti śrīvatsabhṛtoḥ śrīvatsabhṛtsu

Compound śrīvatsabhṛt -

Adverb -śrīvatsabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria