Declension table of ?śrīvatsāṅka

Deva

NeuterSingularDualPlural
Nominativeśrīvatsāṅkam śrīvatsāṅke śrīvatsāṅkāni
Vocativeśrīvatsāṅka śrīvatsāṅke śrīvatsāṅkāni
Accusativeśrīvatsāṅkam śrīvatsāṅke śrīvatsāṅkāni
Instrumentalśrīvatsāṅkena śrīvatsāṅkābhyām śrīvatsāṅkaiḥ
Dativeśrīvatsāṅkāya śrīvatsāṅkābhyām śrīvatsāṅkebhyaḥ
Ablativeśrīvatsāṅkāt śrīvatsāṅkābhyām śrīvatsāṅkebhyaḥ
Genitiveśrīvatsāṅkasya śrīvatsāṅkayoḥ śrīvatsāṅkānām
Locativeśrīvatsāṅke śrīvatsāṅkayoḥ śrīvatsāṅkeṣu

Compound śrīvatsāṅka -

Adverb -śrīvatsāṅkam -śrīvatsāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria