Declension table of ?śrīvat

Deva

MasculineSingularDualPlural
Nominativeśrīvān śrīvantau śrīvantaḥ
Vocativeśrīvan śrīvantau śrīvantaḥ
Accusativeśrīvantam śrīvantau śrīvataḥ
Instrumentalśrīvatā śrīvadbhyām śrīvadbhiḥ
Dativeśrīvate śrīvadbhyām śrīvadbhyaḥ
Ablativeśrīvataḥ śrīvadbhyām śrīvadbhyaḥ
Genitiveśrīvataḥ śrīvatoḥ śrīvatām
Locativeśrīvati śrīvatoḥ śrīvatsu

Compound śrīvat -

Adverb -śrīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria