Declension table of ?śrīsvarūpiṇī

Deva

FeminineSingularDualPlural
Nominativeśrīsvarūpiṇī śrīsvarūpiṇyau śrīsvarūpiṇyaḥ
Vocativeśrīsvarūpiṇi śrīsvarūpiṇyau śrīsvarūpiṇyaḥ
Accusativeśrīsvarūpiṇīm śrīsvarūpiṇyau śrīsvarūpiṇīḥ
Instrumentalśrīsvarūpiṇyā śrīsvarūpiṇībhyām śrīsvarūpiṇībhiḥ
Dativeśrīsvarūpiṇyai śrīsvarūpiṇībhyām śrīsvarūpiṇībhyaḥ
Ablativeśrīsvarūpiṇyāḥ śrīsvarūpiṇībhyām śrīsvarūpiṇībhyaḥ
Genitiveśrīsvarūpiṇyāḥ śrīsvarūpiṇyoḥ śrīsvarūpiṇīnām
Locativeśrīsvarūpiṇyām śrīsvarūpiṇyoḥ śrīsvarūpiṇīṣu

Compound śrīsvarūpiṇi - śrīsvarūpiṇī -

Adverb -śrīsvarūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria