Declension table of ?śrīraṅgavimānastotra

Deva

NeuterSingularDualPlural
Nominativeśrīraṅgavimānastotram śrīraṅgavimānastotre śrīraṅgavimānastotrāṇi
Vocativeśrīraṅgavimānastotra śrīraṅgavimānastotre śrīraṅgavimānastotrāṇi
Accusativeśrīraṅgavimānastotram śrīraṅgavimānastotre śrīraṅgavimānastotrāṇi
Instrumentalśrīraṅgavimānastotreṇa śrīraṅgavimānastotrābhyām śrīraṅgavimānastotraiḥ
Dativeśrīraṅgavimānastotrāya śrīraṅgavimānastotrābhyām śrīraṅgavimānastotrebhyaḥ
Ablativeśrīraṅgavimānastotrāt śrīraṅgavimānastotrābhyām śrīraṅgavimānastotrebhyaḥ
Genitiveśrīraṅgavimānastotrasya śrīraṅgavimānastotrayoḥ śrīraṅgavimānastotrāṇām
Locativeśrīraṅgavimānastotre śrīraṅgavimānastotrayoḥ śrīraṅgavimānastotreṣu

Compound śrīraṅgavimānastotra -

Adverb -śrīraṅgavimānastotram -śrīraṅgavimānastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria