Declension table of ?śrīraṅgarājastotra

Deva

NeuterSingularDualPlural
Nominativeśrīraṅgarājastotram śrīraṅgarājastotre śrīraṅgarājastotrāṇi
Vocativeśrīraṅgarājastotra śrīraṅgarājastotre śrīraṅgarājastotrāṇi
Accusativeśrīraṅgarājastotram śrīraṅgarājastotre śrīraṅgarājastotrāṇi
Instrumentalśrīraṅgarājastotreṇa śrīraṅgarājastotrābhyām śrīraṅgarājastotraiḥ
Dativeśrīraṅgarājastotrāya śrīraṅgarājastotrābhyām śrīraṅgarājastotrebhyaḥ
Ablativeśrīraṅgarājastotrāt śrīraṅgarājastotrābhyām śrīraṅgarājastotrebhyaḥ
Genitiveśrīraṅgarājastotrasya śrīraṅgarājastotrayoḥ śrīraṅgarājastotrāṇām
Locativeśrīraṅgarājastotre śrīraṅgarājastotrayoḥ śrīraṅgarājastotreṣu

Compound śrīraṅgarājastotra -

Adverb -śrīraṅgarājastotram -śrīraṅgarājastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria