Declension table of ?śrīraṅgarājacatuṣṭaya

Deva

NeuterSingularDualPlural
Nominativeśrīraṅgarājacatuṣṭayam śrīraṅgarājacatuṣṭaye śrīraṅgarājacatuṣṭayāni
Vocativeśrīraṅgarājacatuṣṭaya śrīraṅgarājacatuṣṭaye śrīraṅgarājacatuṣṭayāni
Accusativeśrīraṅgarājacatuṣṭayam śrīraṅgarājacatuṣṭaye śrīraṅgarājacatuṣṭayāni
Instrumentalśrīraṅgarājacatuṣṭayena śrīraṅgarājacatuṣṭayābhyām śrīraṅgarājacatuṣṭayaiḥ
Dativeśrīraṅgarājacatuṣṭayāya śrīraṅgarājacatuṣṭayābhyām śrīraṅgarājacatuṣṭayebhyaḥ
Ablativeśrīraṅgarājacatuṣṭayāt śrīraṅgarājacatuṣṭayābhyām śrīraṅgarājacatuṣṭayebhyaḥ
Genitiveśrīraṅgarājacatuṣṭayasya śrīraṅgarājacatuṣṭayayoḥ śrīraṅgarājacatuṣṭayānām
Locativeśrīraṅgarājacatuṣṭaye śrīraṅgarājacatuṣṭayayoḥ śrīraṅgarājacatuṣṭayeṣu

Compound śrīraṅgarājacatuṣṭaya -

Adverb -śrīraṅgarājacatuṣṭayam -śrīraṅgarājacatuṣṭayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria