Declension table of ?śrīraṅganāyakīstotra

Deva

NeuterSingularDualPlural
Nominativeśrīraṅganāyakīstotram śrīraṅganāyakīstotre śrīraṅganāyakīstotrāṇi
Vocativeśrīraṅganāyakīstotra śrīraṅganāyakīstotre śrīraṅganāyakīstotrāṇi
Accusativeśrīraṅganāyakīstotram śrīraṅganāyakīstotre śrīraṅganāyakīstotrāṇi
Instrumentalśrīraṅganāyakīstotreṇa śrīraṅganāyakīstotrābhyām śrīraṅganāyakīstotraiḥ
Dativeśrīraṅganāyakīstotrāya śrīraṅganāyakīstotrābhyām śrīraṅganāyakīstotrebhyaḥ
Ablativeśrīraṅganāyakīstotrāt śrīraṅganāyakīstotrābhyām śrīraṅganāyakīstotrebhyaḥ
Genitiveśrīraṅganāyakīstotrasya śrīraṅganāyakīstotrayoḥ śrīraṅganāyakīstotrāṇām
Locativeśrīraṅganāyakīstotre śrīraṅganāyakīstotrayoḥ śrīraṅganāyakīstotreṣu

Compound śrīraṅganāyakīstotra -

Adverb -śrīraṅganāyakīstotram -śrīraṅganāyakīstotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria