Declension table of ?śrīraṅganāthasuprabhāta

Deva

NeuterSingularDualPlural
Nominativeśrīraṅganāthasuprabhātam śrīraṅganāthasuprabhāte śrīraṅganāthasuprabhātāni
Vocativeśrīraṅganāthasuprabhāta śrīraṅganāthasuprabhāte śrīraṅganāthasuprabhātāni
Accusativeśrīraṅganāthasuprabhātam śrīraṅganāthasuprabhāte śrīraṅganāthasuprabhātāni
Instrumentalśrīraṅganāthasuprabhātena śrīraṅganāthasuprabhātābhyām śrīraṅganāthasuprabhātaiḥ
Dativeśrīraṅganāthasuprabhātāya śrīraṅganāthasuprabhātābhyām śrīraṅganāthasuprabhātebhyaḥ
Ablativeśrīraṅganāthasuprabhātāt śrīraṅganāthasuprabhātābhyām śrīraṅganāthasuprabhātebhyaḥ
Genitiveśrīraṅganāthasuprabhātasya śrīraṅganāthasuprabhātayoḥ śrīraṅganāthasuprabhātānām
Locativeśrīraṅganāthasuprabhāte śrīraṅganāthasuprabhātayoḥ śrīraṅganāthasuprabhāteṣu

Compound śrīraṅganāthasuprabhāta -

Adverb -śrīraṅganāthasuprabhātam -śrīraṅganāthasuprabhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria