Declension table of ?śrīraṅganāthaprapatti

Deva

FeminineSingularDualPlural
Nominativeśrīraṅganāthaprapattiḥ śrīraṅganāthaprapattī śrīraṅganāthaprapattayaḥ
Vocativeśrīraṅganāthaprapatte śrīraṅganāthaprapattī śrīraṅganāthaprapattayaḥ
Accusativeśrīraṅganāthaprapattim śrīraṅganāthaprapattī śrīraṅganāthaprapattīḥ
Instrumentalśrīraṅganāthaprapattyā śrīraṅganāthaprapattibhyām śrīraṅganāthaprapattibhiḥ
Dativeśrīraṅganāthaprapattyai śrīraṅganāthaprapattaye śrīraṅganāthaprapattibhyām śrīraṅganāthaprapattibhyaḥ
Ablativeśrīraṅganāthaprapattyāḥ śrīraṅganāthaprapatteḥ śrīraṅganāthaprapattibhyām śrīraṅganāthaprapattibhyaḥ
Genitiveśrīraṅganāthaprapattyāḥ śrīraṅganāthaprapatteḥ śrīraṅganāthaprapattyoḥ śrīraṅganāthaprapattīnām
Locativeśrīraṅganāthaprapattyām śrīraṅganāthaprapattau śrīraṅganāthaprapattyoḥ śrīraṅganāthaprapattiṣu

Compound śrīraṅganāthaprapatti -

Adverb -śrīraṅganāthaprapatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria