Declension table of śrīraṅga

Deva

NeuterSingularDualPlural
Nominativeśrīraṅgam śrīraṅge śrīraṅgāṇi
Vocativeśrīraṅga śrīraṅge śrīraṅgāṇi
Accusativeśrīraṅgam śrīraṅge śrīraṅgāṇi
Instrumentalśrīraṅgeṇa śrīraṅgābhyām śrīraṅgaiḥ
Dativeśrīraṅgāya śrīraṅgābhyām śrīraṅgebhyaḥ
Ablativeśrīraṅgāt śrīraṅgābhyām śrīraṅgebhyaḥ
Genitiveśrīraṅgasya śrīraṅgayoḥ śrīraṅgāṇām
Locativeśrīraṅge śrīraṅgayoḥ śrīraṅgeṣu

Compound śrīraṅga -

Adverb -śrīraṅgam -śrīraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria