Declension table of ?śrīrāmarakṣā

Deva

FeminineSingularDualPlural
Nominativeśrīrāmarakṣā śrīrāmarakṣe śrīrāmarakṣāḥ
Vocativeśrīrāmarakṣe śrīrāmarakṣe śrīrāmarakṣāḥ
Accusativeśrīrāmarakṣām śrīrāmarakṣe śrīrāmarakṣāḥ
Instrumentalśrīrāmarakṣayā śrīrāmarakṣābhyām śrīrāmarakṣābhiḥ
Dativeśrīrāmarakṣāyai śrīrāmarakṣābhyām śrīrāmarakṣābhyaḥ
Ablativeśrīrāmarakṣāyāḥ śrīrāmarakṣābhyām śrīrāmarakṣābhyaḥ
Genitiveśrīrāmarakṣāyāḥ śrīrāmarakṣayoḥ śrīrāmarakṣāṇām
Locativeśrīrāmarakṣāyām śrīrāmarakṣayoḥ śrīrāmarakṣāsu

Adverb -śrīrāmarakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria