Declension table of ?śrīrāga

Deva

MasculineSingularDualPlural
Nominativeśrīrāgaḥ śrīrāgau śrīrāgāḥ
Vocativeśrīrāga śrīrāgau śrīrāgāḥ
Accusativeśrīrāgam śrīrāgau śrīrāgān
Instrumentalśrīrāgeṇa śrīrāgābhyām śrīrāgaiḥ śrīrāgebhiḥ
Dativeśrīrāgāya śrīrāgābhyām śrīrāgebhyaḥ
Ablativeśrīrāgāt śrīrāgābhyām śrīrāgebhyaḥ
Genitiveśrīrāgasya śrīrāgayoḥ śrīrāgāṇām
Locativeśrīrāge śrīrāgayoḥ śrīrāgeṣu

Compound śrīrāga -

Adverb -śrīrāgam -śrīrāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria