Declension table of ?śrīpiṣṭa

Deva

MasculineSingularDualPlural
Nominativeśrīpiṣṭaḥ śrīpiṣṭau śrīpiṣṭāḥ
Vocativeśrīpiṣṭa śrīpiṣṭau śrīpiṣṭāḥ
Accusativeśrīpiṣṭam śrīpiṣṭau śrīpiṣṭān
Instrumentalśrīpiṣṭena śrīpiṣṭābhyām śrīpiṣṭaiḥ śrīpiṣṭebhiḥ
Dativeśrīpiṣṭāya śrīpiṣṭābhyām śrīpiṣṭebhyaḥ
Ablativeśrīpiṣṭāt śrīpiṣṭābhyām śrīpiṣṭebhyaḥ
Genitiveśrīpiṣṭasya śrīpiṣṭayoḥ śrīpiṣṭānām
Locativeśrīpiṣṭe śrīpiṣṭayoḥ śrīpiṣṭeṣu

Compound śrīpiṣṭa -

Adverb -śrīpiṣṭam -śrīpiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria