Declension table of ?śrīpativyavahārasamuccaya

Deva

MasculineSingularDualPlural
Nominativeśrīpativyavahārasamuccayaḥ śrīpativyavahārasamuccayau śrīpativyavahārasamuccayāḥ
Vocativeśrīpativyavahārasamuccaya śrīpativyavahārasamuccayau śrīpativyavahārasamuccayāḥ
Accusativeśrīpativyavahārasamuccayam śrīpativyavahārasamuccayau śrīpativyavahārasamuccayān
Instrumentalśrīpativyavahārasamuccayena śrīpativyavahārasamuccayābhyām śrīpativyavahārasamuccayaiḥ śrīpativyavahārasamuccayebhiḥ
Dativeśrīpativyavahārasamuccayāya śrīpativyavahārasamuccayābhyām śrīpativyavahārasamuccayebhyaḥ
Ablativeśrīpativyavahārasamuccayāt śrīpativyavahārasamuccayābhyām śrīpativyavahārasamuccayebhyaḥ
Genitiveśrīpativyavahārasamuccayasya śrīpativyavahārasamuccayayoḥ śrīpativyavahārasamuccayānām
Locativeśrīpativyavahārasamuccaye śrīpativyavahārasamuccayayoḥ śrīpativyavahārasamuccayeṣu

Compound śrīpativyavahārasamuccaya -

Adverb -śrīpativyavahārasamuccayam -śrīpativyavahārasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria