Declension table of ?śrīnivāsadīpikā

Deva

FeminineSingularDualPlural
Nominativeśrīnivāsadīpikā śrīnivāsadīpike śrīnivāsadīpikāḥ
Vocativeśrīnivāsadīpike śrīnivāsadīpike śrīnivāsadīpikāḥ
Accusativeśrīnivāsadīpikām śrīnivāsadīpike śrīnivāsadīpikāḥ
Instrumentalśrīnivāsadīpikayā śrīnivāsadīpikābhyām śrīnivāsadīpikābhiḥ
Dativeśrīnivāsadīpikāyai śrīnivāsadīpikābhyām śrīnivāsadīpikābhyaḥ
Ablativeśrīnivāsadīpikāyāḥ śrīnivāsadīpikābhyām śrīnivāsadīpikābhyaḥ
Genitiveśrīnivāsadīpikāyāḥ śrīnivāsadīpikayoḥ śrīnivāsadīpikānām
Locativeśrīnivāsadīpikāyām śrīnivāsadīpikayoḥ śrīnivāsadīpikāsu

Adverb -śrīnivāsadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria