Declension table of ?śrīnīlakaṇṭha

Deva

MasculineSingularDualPlural
Nominativeśrīnīlakaṇṭhaḥ śrīnīlakaṇṭhau śrīnīlakaṇṭhāḥ
Vocativeśrīnīlakaṇṭha śrīnīlakaṇṭhau śrīnīlakaṇṭhāḥ
Accusativeśrīnīlakaṇṭham śrīnīlakaṇṭhau śrīnīlakaṇṭhān
Instrumentalśrīnīlakaṇṭhena śrīnīlakaṇṭhābhyām śrīnīlakaṇṭhaiḥ śrīnīlakaṇṭhebhiḥ
Dativeśrīnīlakaṇṭhāya śrīnīlakaṇṭhābhyām śrīnīlakaṇṭhebhyaḥ
Ablativeśrīnīlakaṇṭhāt śrīnīlakaṇṭhābhyām śrīnīlakaṇṭhebhyaḥ
Genitiveśrīnīlakaṇṭhasya śrīnīlakaṇṭhayoḥ śrīnīlakaṇṭhānām
Locativeśrīnīlakaṇṭhe śrīnīlakaṇṭhayoḥ śrīnīlakaṇṭheṣu

Compound śrīnīlakaṇṭha -

Adverb -śrīnīlakaṇṭham -śrīnīlakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria