Declension table of ?śrīmuṣā

Deva

FeminineSingularDualPlural
Nominativeśrīmuṣā śrīmuṣe śrīmuṣāḥ
Vocativeśrīmuṣe śrīmuṣe śrīmuṣāḥ
Accusativeśrīmuṣām śrīmuṣe śrīmuṣāḥ
Instrumentalśrīmuṣayā śrīmuṣābhyām śrīmuṣābhiḥ
Dativeśrīmuṣāyai śrīmuṣābhyām śrīmuṣābhyaḥ
Ablativeśrīmuṣāyāḥ śrīmuṣābhyām śrīmuṣābhyaḥ
Genitiveśrīmuṣāyāḥ śrīmuṣayoḥ śrīmuṣāṇām
Locativeśrīmuṣāyām śrīmuṣayoḥ śrīmuṣāsu

Adverb -śrīmuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria